- सविध _savidha
- सविध a.1 Of the same kind or sort.-2 Near, adjacent, proximate; भूयो भूयः सविधनगरीरथ्यया पर्यटन्तम् Māl.1.15.-धम् Proximity, vicinity; यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य K. P.9; किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः 1; N.2,47; Śi.14.69; Bv.2.182; तस्य मत्तस्य सविधे ययौ साधुरसाधुताम् Śiva. B.8.23.-धम् ind. According to rule or precept; सविधं जगृहे पाणीननुरूपः स्वमायया Bhāg.3.3.8.
Sanskrit-English dictionary. 2013.