सविध _savidha

सविध _savidha
सविध a.
1 Of the same kind or sort.
-2 Near, adjacent, proximate; भूयो भूयः सविधनगरीरथ्यया पर्यटन्तम् Māl.1.15.
-धम् Proximity, vicinity; यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य K. P.9; किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः 1; N.2,47; Śi.14.69; Bv.2.182; तस्य मत्तस्य सविधे ययौ साधुरसाधुताम् Śiva. B.8.23.
-धम् ind. According to rule or precept; सविधं जगृहे पाणीननुरूपः स्वमायया Bhāg.3.3.8.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”